मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८२, ऋक् ४

संहिता

आ त्व॑शत्र॒वा ग॑हि॒ न्यु१॒॑क्थानि॑ च हूयसे ।
उ॒प॒मे रो॑च॒ने दि॒वः ॥

पदपाठः

आ । तु । अ॒श॒त्रो॒ इति॑ । आ । ग॒हि॒ । नि । उ॒क्थानि॑ । च॒ । हू॒य॒से॒ ।
उ॒प॒ऽमे । रो॒च॒ने । दि॒वः ॥

सायणभाष्यम्

हे अशत्रो सपत्नरहित अस्य बहुबिधबलत्वात् रणाभिमुखं गन्तारः शत्रवो नसन्तीत्यर्थः । तादृशेन्द्र तु क्षिप्रं आगह्यस्मद्यज्ञं प्रत्यागच्छ । यतः दिवः स्वतेजसा दीप्यमानात् द्युलोकात् तत्रस्थैर्देवैरित्यर्थः रोचने अग्निभिर्दीप्यमाने लोकेच उपमे समीपे स्तोतारः स्तोत्रशस्त्रात्मकं शब्दंकुर्व- न्त्यत्रेति उपमोयज्ञः तस्मिन्नस्मदीये यज्ञे च उक्थानि त्रिवृत्पञ्चदशादिलक्षणानि स्तोत्राणि प्रति निहूयसे त्वं स्तोतव्यतया नितरामाहूयसे । यस्मादेवं तस्मादागच्छेति समन्वयः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः