मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८२, ऋक् ६

संहिता

इन्द्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः ।
वि पी॒तिं तृ॒प्तिम॑श्नुहि ॥

पदपाठः

इन्द्र॑ । श्रु॒धि । सु । मे॒ । हव॑म् । अ॒स्मे इति॑ । सु॒तस्य॑ । गोऽम॑तः ।
वि । पी॒तिम् । तृ॒प्तिम् । अ॒श्नु॒हि॒ ॥

सायणभाष्यम्

हेइन्द्र मे मदीयं हवं त्वद्विषयमाह्वानं सु सुष्ठु श्रुधि श्रृणु । तथास्मे अस्माभिः सुतस्याभिशुतस्य गोमतो गव्यक्षीरवतः क्षीरेण मिश्रितस्येत्यर्थः । तादृशस्य सोमस्य पीतिं पानं व्यश्नुहि विविधं प्राप्नुहि । तत्पानेन विविधां तृप्तिं च गच्छ । अशूव्याप्तौ व्यत्ययेन परस्मैपदम् ॥ ६ ॥ तृतीये पर्याये एवाच्छावाकशस्त्रे यइन्द्रचमसेष्वितितृचः । सूत्रितंच-यइन्द्रचमसेष्वासोमः प्रवः सतामिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः