मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८२, ऋक् ८

संहिता

यो अ॒प्सु च॒न्द्रमा॑ इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे ।
पिबेद॑स्य॒ त्वमी॑शिषे ॥

पदपाठः

यः । अ॒प्ऽसु । च॒न्द्रमाः॑ऽइव । सोमः॑ । च॒मूषु॑ । ददृ॑शे ।
पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥

सायणभाष्यम्

हे इन्द्र योगृहीतः सोमः चमूषु ग्रहेषु ददृशे अन्तर्दृश्यते । तत्र दृष्टान्तः-चन्द्रमाइव यथा चन्द्रमा अप्सु अन्तरिक्षे निर्मलतया दृश्यते तद्वत् । यद्वा अप्सु उदकेषु चन्द्रमाः प्रतिबिंबतया नानाविधो दृश्यते । तथाष्टग्रहेषु अनेकरूपः सन् दृश्यते तमेतं सोमं पिबैव यतस्त्वमेवेशिषे खलु ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः