मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८२, ऋक् ९

संहिता

यं ते॑ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तम् ।
पिबेद॑स्य॒ त्वमी॑शिषे ॥

पदपाठः

यम् । ते॒ । श्ये॒नः । प॒दा । आ । अभ॑रत् । ति॒रः । रजां॑सि । अस्पृ॑तम् ।
पिब॑ । इत् । अ॒स्य॒ । त्वम् । ई॒शि॒षे॒ ॥

सायणभाष्यम्

हे इन्द्र श्येनः शंसनीयः पक्षी पक्षिरूपधारिणी गायत्रीत्यर्थः । सपक्षी रजांसि अन्तरिक्षादिलोकस्थितान् सोमपालान् गन्धर्वान् तिरस्तिरस्कुर्वन् अस्पृतं शत्रुभिरस्पृष्टं सन्तं यं सोमं ते त्वदर्थं पदापड्भ्यामाभरत् पदेति सवनद्वयाभिप्रायम् सवनद्वये आहृतं सोमं त्वं पिब । गायत्री पक्षिरूपं धारयित्वा पड्भ्यां सोममाहरत् इत्यत्रार्थे यजुर्ब्राह्मणं-पड्भ्यां द्वेसवने समगृह्णात् मुखेनैकं तस्माद्द्वेसवने शुक्रवती प्रातःसवनंच माध्यंदिनेचेति । तं पिबैव तस्य ईश्वरोभवसि ॥ ९ ॥

देवानामिति नवर्चं तृतीयं सूक्तं काण्वस्य कुसीदिनआर्षं गायत्रं वैश्वदेवम् । तथाचानुक्रम्यते-देवानां वैश्वदेवमिति । दशरात्रेष्टमेहनि वैश्वदेवशस्त्रे इदंसूक्तं वैश्वदेवनिविद्धानं सूत्रितंच-देवानामिदंवइति वैश्वदेवमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः