मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८३, ऋक् ९

संहिता

यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः ।
अधा॑ चिद्व उ॒त ब्रु॑वे ॥

पदपाठः

यू॒यम् । हि । स्थ । सु॒ऽदा॒न॒वः॒ । इन्द्र॑ऽज्येष्ठाः । अ॒भिऽद्य॑वः ।
अध॑ । चि॒त् । वः॒ । उ॒त । ब्रु॒वे॒ ॥

सायणभाष्यम्

पूर्वोर्धर्चःसिद्धः हे सुदानवः शोभनदानादेवाः इन्द्रज्येष्ठाः इन्द्रोज्येष्ठोमुख्योयेषां ते तथोक्ताः सर्वेदेवाः इन्द्रनेतृकाइत्यर्थः । तादृशः अभिद्यवः अभिगतदीप्तयो यूयं स्थ अस्मद्यज्ञे भवथखलु । हिः प्रसिद्धौ । अधचित् अथानन्तरमेव वोयुष्मानहं ब्रुवे स्तौमि । उतापिच पुनःपुनः स्तौमीत्यर्थः ॥ ९ ॥

प्रेष्ठंवइति नवर्चं चतुर्थं सूक्तं कवेःपुत्रस्योशनसआर्षं गायत्रमाग्नेयं-तथानुक्रम्यते-प्रेष्ठमुशनाकाव्यआग्नेयमिति । प्रातरनुवाके आग्नेयेक्रतौ गायत्रेछन्दसि आश्विनशस्त्रे चेदंसूक्तम् । सूत्रितंच-युश्वाहि प्रेष्ठंवइति । आभिप्लविकेषूक्थ्येषु मैत्रावरुणे प्रेष्ठंवइतितृचो वैकल्पिकः स्तौत्रियः । सूत्रितंच-प्रेष्ठंवोअतिथिं श्रेष्ठंयविष्ठभारतेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः