मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८४, ऋक् ३

संहिता

त्वं य॑विष्ठ दा॒शुषो॒ नॄँः पा॑हि शृणु॒धी गिरः॑ ।
रक्षा॑ तो॒कमु॒त त्मना॑ ॥

पदपाठः

त्वम् । य॒वि॒ष्ठ॒ । दा॒शुषः॑ । नॄन् । पा॒हि॒ । शृ॒णु॒धि । गिरः॑ ।
रक्ष॑ । तो॒कम् । उ॒त । त्मना॑ ॥

सायणभाष्यम्

हे यविष्ठ युवतम यद्वा यौतेस्तृजन्तस्य इष्ठनिरूपं देवानां हविषां मिश्रयितृतमाग्ने त्वं दाशुषो हविर्दत्तवतो नॄन् कर्मणां नेतॄन् यजमानान् पाहि धनादिदानेन रक्ष । नॄःपाहीत्यत्र संहितायां नॄन्पेइति नकारस्य रुत्वं अत्रानुनासिकइति पूर्वस्यानुनासिकः । किंच गिरः त्वद्विषयाः स्तुतीः शृणुधि अवहितः सन् शृणु । श्रु श्रवणे श्रु शुणु पॄ इत्यादिना हेर्ध्यादेशः । उतापिच त्मना आत्मनैव स्वयमेव तोकमस्मदीयं तनयं पुत्रं रक्ष पालय । त्मनेति सर्वत्र संबध्यते आत्मना स्वयमेव रक्ष । त्वदन्यं पालयितारं नविंदामः । त्वमेवास्मदीयं स्तोत्रं शृणु ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः