मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८५, ऋक् ४

संहिता

शृ॒णु॒तं ज॑रि॒तुर्हवं॒ कृष्ण॑स्य स्तुव॒तो न॑रा ।
मध्व॒ः सोम॑स्य पी॒तये॑ ॥

पदपाठः

शृ॒णु॒तम् । ज॒रि॒तुः । हव॑म् । कृष्ण॑स्य । स्तु॒व॒तः । न॒रा॒ ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

हे नरा नरौ सर्वस्य नेतारावश्विनौ जरितुः तच्छीलार्थेतृन् व्यत्ययेनान्तोदात्तत्वम् । जरितुः स्तवनशीलस्य संप्रति स्तुवतः स्तोत्रं कुर्वतः कृष्णस्य एतन्नामकस्य ऋषेः संबन्धि हवं युष्मद्विषयाह्वानं शृणुतम् । यद्वा जरितुः अन्यदेवानां स्तोतुः स्तुवतइदानीं युवयोः स्तोत्रकारिणस्तस्य हवं शृणुतम् । शिष्टं गतम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः