मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८५, ऋक् ५

संहिता

छ॒र्दिर्य॑न्त॒मदा॑भ्यं॒ विप्रा॑य स्तुव॒ते न॑रा ।
मध्व॒ः सोम॑स्य पी॒तये॑ ॥

पदपाठः

छ॒र्दिः । य॒न्त॒म् । अदा॑भ्यम् । विप्रा॑य । स्तु॒व॒ते । न॒रा॒ ।
मध्वः॑ । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

हे नरा नेतारावश्विनौ विप्राय मेधाविने अतएव स्तुवते स्तोत्रं कुर्वते कृष्णाय ऋषये अदाभ्यं दभेश्चेति ण्यत्प्रत्ययः परैरहिंस्यं छर्दिर्गृहं यन्तं प्रयच्छतम् । किमर्थं सोमपानाय स्तोत्रे गृहे दीयमाने सति तदाससोमं युवाभ्यां प्रयच्छति ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः