मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८८, ऋक् २

संहिता

द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम् ।
क्षु॒मन्तं॒ वाजं॑ श॒तिनं॑ सह॒स्रिणं॑ म॒क्षू गोम॑न्तमीमहे ॥

पदपाठः

द्यु॒क्षम् । सु॒ऽदानु॑म् । तवि॑षीभिः । आऽवृ॑तम् । गि॒रिम् । न । पु॒रु॒ऽभोज॑सम् ।
क्षु॒ऽमन्त॑म् । वाज॑म् । श॒तिन॑म् । स॒ह॒स्रिण॑म् । म॒क्षु । गोऽम॑न्तम् । ई॒म॒हे॒ ॥

सायणभाष्यम्

द्युक्षं दीप्तीनां निवासस्थानं अतिशयितदीप्तमित्यर्थः । यद्वा द्युक्षं दिवि लोके क्षियन्तं निवसन्तं सुदानुं शोभनदानं तविषीभिर्बलैरावृतमाच्छादितम् । आवरणेदृष्टान्तः-गिरिंन तविषीभिर्बलयुक्तैर्मेघैरावृतं शिलोच्चयमिव स्थितम् । पुनःकीदृशं पुरुभोजसं सोमादिहविःप्रदानेन बहुभिर्यजमानैर्भोजयित- व्यं यद्वा बहूनां पालयितारमिन्द्रं क्षुमन्तम् । टुक्षुशब्दे । शब्दवन्तं अनेन पुत्रादिकं लक्ष्यते स्तोत्रादीनि कुर्वाणं शतिनं सहस्रिणं शतसहस्रसंख्याकधन- युक्तं गोमन्तं गवादियुक्तं वाजमन्नं मक्षु शीघ्रं ईमहे याचामहे । यद्वा पूर्वार्धो वाजविशेषणत्वेन वा योजनीयः । प्रदीप्तं शोभनयोग्यं बलादियुक्तं बहुभिः पुत्रमित्रादिभिर्भोक्तव्यं शब्दादियुक्तमन्नमिन्द्रं याचामइति ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११