मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ८९, ऋक् ७

संहिता

आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यं॑ रोहयो दि॒वि ।
घ॒र्मं न साम॑न्तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे बृ॒हत् ॥

पदपाठः

आ॒मासु॑ । प॒क्वम् । ऐर॑यः । आ । सूर्य॑म् । रो॒ह॒यः॒ । दि॒वि ।
घ॒र्मम् । न । साम॑न् । त॒प॒त॒ । सु॒वृ॒क्तिऽभिः॑ । जुष्ट॑म् । गिर्व॑णसे । बृ॒हत् ॥

सायणभाष्यम्

हे इन्द्र आमासु अपक्वासु गोषु पक्वं पय ऎरयः प्रैरयश्च । तथामंत्रः-आमासुचिद्दधिषेपद्वमन्तरिति । किंच दिवि द्युलोके सूर्यमारोहयश्च पूर्वं पणयोनामासुराः अंगिरसां गाअपहृत्यांधकारावृते कस्मिंश्चित्पर्वते ताः स्थापितवन्तः ततोगिरसइन्द्रं स्तुत्वा गाः पुनरस्मभ्यमाहरेति तैरुक्तइन्द्रो गवां स्थानं तमसावृतं दृष्ट्वा तत्र गोदर्शनाय द्युलोके सर्वप्रकाशकं सूर्यमारोहितवान् स्थापितवानसि । चादिलोपेविभाषेति पूर्वस्य ऎरयइत्यस्य ननिवातः । अथ परोक्षकृतोर्धर्चः हे स्तोतारः सुवृक्तिभिः शोभनाभिः स्तुतिभिः तपत इन्द्रं तीक्ष्णीकुरुत इन्द्रं स्तुतिभिः तपत इन्द्रं तीक्ष्णीकुरुत इन्द्रं स्तुतिभिः प्रवर्धयतेत्यर्थः । तत्रदृष्टान्तः-वर्मंन यथा घर्मं दीपनशीलं प्रवर्ग्यं सामन् सुपांसुलुगिति तृतीयायालुक् सामभिर्यथा तपन्ति तद्वत् । ततो गिर्वणसे गीर्भिर्वननीयायेन्द्राय जुष्टं प्रीतिकरं पर्याप्तं वा बृहत्साम गायत ॥ ७ ॥

आनोबिश्वास्विति षळृचं दशमं सूक्तं नृमेधपुरुमेधावृषी विषमसंख्याकाबृहत्यः समसंख्याकाः सतोबृहत्यः इन्द्रोदेवता तथाचानुक्रान्तं- आनोविश्वासु षळिति । महाव्रते निष्केवल्ये बार्हततृचाशीतौ एतत्सूक्तं सूत्र्यतेहि पंचमारण्यके-आनोविश्वासुहव्यो याइन्द्रभुजआभरेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२