मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् ७

संहिता

त्यमु॑ वः सत्रा॒साहं॒ विश्वा॑सु गी॒र्ष्वाय॑तम् ।
आ च्या॑वयस्यू॒तये॑ ॥

पदपाठः

त्यम् । ऊं॒ इति॑ । वः॒ । स॒त्रा॒ऽसह॑म् । विश्वा॑सु । गी॒र्षु । आऽय॑तम् ।
आ । च्य॒व॒य॒सि॒ । ऊ॒तये॑ ॥

सायणभाष्यम्

यजमानः स्तोतारं संबोध्याह हे स्तोतः सत्रासाहं सत्राशब्दोबहुवाची बहुनामभिभवितारम् । यद्वा शत्रून् स्वबलेन संगत्य जेतारं वोयुष्मदीयेषु विश्वासु गीर्षु स्तोत्रेषु आयतं विस्तृतं सर्वत्रेन्द्रएव स्तूयते तस्मात्तेषु विततं त्यं उइत्यवधारणे तमेवेन्द्रं ऊतये अस्मद्रक्षणाय आच्यावयसि । च्युङ् प्लुङ् गतौ । त्वदीयैः स्तोत्रैर्यज्ञं प्रत्याभिमुख्येनागमय ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६