मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् ९

संहिता

शिक्षा॑ ण इन्द्र रा॒य आ पु॒रु वि॒द्वाँ ऋ॑चीषम ।
अवा॑ न॒ः पार्ये॒ धने॑ ॥

पदपाठः

शिक्ष॑ । नः॒ । इ॒न्द्र॒ । रा॒यः । आ । पु॒रु । वि॒द्वान् । ऋ॒ची॒ष॒म॒ ।
अव॑ । नः॒ । पार्ये॑ । धने॑ ॥

सायणभाष्यम्

हे ऋचीषम स्तुत्यासम यद्वा ईषगतिहिंसादर्शनेषु अस्मादम् प्रत्ययः सर्वैर्गन्तव्य दर्शनीय वा उक्तगुणोपेत हे इन्द्र विद्वान् सर्वविषयज्ञानवान् त्वं शत्रुभ्यआहृत्य रायोधनानि नोस्मभ्यं पुरु बहुवारं शिक्ष प्रयच्छ । यद्वा पुरुइति रायोविशेषणं बहूनि धनानि प्रयच्छ । किंच पार्ये पाराः शत्रवः तत्रभवे धने आजिहीर्षितं शत्रुधने नोस्मानव रक्ष शत्रून्हत्वा तद्धनेनास्मान्पालयेत्यर्थः ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६