मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् १४

संहिता

त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न्काम॑कातयः ।
न त्वामि॒न्द्राति॑ रिच्यते ॥

पदपाठः

त्वे इति॑ । सु । पु॒त्र॒ । श॒व॒सः॒ । अवृ॑त्रन् । काम॑ऽकातयः ।
न । त्वाम् । इ॒न्द्र॒ । अति॑ । रि॒च्य॒ते॒ ॥

सायणभाष्यम्

हे शवसस्पुत्र बलनिमित्तमुत्पन्नत्वाद्बलस्यपुत्रेन्द्र कामकातयः कैगै शब्दे कामपराः कातयः शब्दायेषां भवन्ति ते तथोक्ताः तादृशामनुष्याः त्वे त्वयि स्ववृत्रन् स्वस्वकामाभिपूरणार्थं सुष्ठु वर्तन्ते तस्मान्मर्त्यत्वानि कामोपेतानीत्युत्पन्नम् । वृतुवर्तने लङि छान्दसोविकरणस्यलुक् बहुलंछन्दसीति रुडागमः । यतएवं ततः हे इन्द्र त्वां कश्चिदपि देवोनातिरिच्यते बलेन धनेनवा अतिरिक्तः समर्थोनास्ति ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७