मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् १८

संहिता

वि॒द्मा हि यस्ते॑ अद्रिव॒स्त्वाद॑त्तः सत्य सोमपाः ।
विश्वा॑सु दस्म कृ॒ष्टिषु॑ ॥

पदपाठः

वि॒द्म । हि । यः । ते॒ । अ॒द्रि॒ऽवः॒ । त्वाऽद॑त्तः । स॒त्य॒ । सो॒म॒ऽपाः॒ ।
विश्वा॑सु । द॒स्म॒ । कृ॒ष्टिषु॑ ॥

सायणभाष्यम्

हे अद्रिवः अद्रिर्वज्रः तद्वन् हे सत्य यथार्थकर्मन् सोमपाः सोमस्यपाताः दस्म दर्शनीय यद्वा शत्रूणामुपक्षपयितरिन्द्र विश्वासु कृष्टिषु सर्वेषु सोमस्यदातृषु यजमानेषु त्वादत्तः त्वयादत्तः ते त्वदीयोयोरयिरस्ति तं विद्महि यष्टारोवयं अपि जानीमएव । यद्वा हे इन्द्र सर्वेषु यष्टृषु मध्ये वयं ते त्वदीयमेव नान्यदीयमिति तं सोमं जानीमएव । यः सोमः त्वादत्तः अस्माभिस्त्वदर्थं दीयते अत्र त्वादेशश्छान्दसः ॥ १८ ॥ प्रथमेपर्यायेच्छावाकस्य इन्द्रायमद्वनेसुतमिति स्तोत्रियः । सूत्रितंच-इन्द्रायमद्वनेसुतमिन्द्रमिद्गाथिनो बृहदिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८