मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९२, ऋक् ३३

संहिता

त्वामिद्धि त्वा॒यवो॑ऽनु॒नोनु॑वत॒श्चरा॑न् ।
सखा॑य इन्द्र का॒रवः॑ ॥

पदपाठः

त्वाम् । इत् । हि । त्वा॒ऽयवः॑ । अ॒नु॒ऽनोनु॑वतः । चरा॑न् ।
सखा॑यः । इ॒न्द्र॒ । का॒रवः॑ ॥

सायणभाष्यम्

हे इन्द्र कर्मोपद्रवपरिहारादनन्तरं त्वायवः त्वां धनादिदानार्थं कामयमानाः अतएव अनुनोनुवतः नौतेर्यङ्लुगन्तस्य शतरिरूपम् । अनुक्रमेण पुनःपुनः स्तुतिंकुर्वन्तः तस्मात्तव सखायः सखिभूताः कारवः स्तोतारः त्वामित् इदवधारणे त्वामेव चरान् स्तुतिभिः परिचरन्तु खलु । हीति प्रसिद्ध्यर्थः । चरतेर्लेट्यडागमः । हियोगादनिघातः ॥ ३३ ॥

उद्धेति चतुस्त्रिंशदृचं त्रयोदशंसूक्तं सुकक्षस्यार्षं गायत्रमैन्दं अन्त्यात्विन्द्रऋभुदेवताका । तथाचानुक्रान्तं-उद्धचतुस्त्रिंशत् सुकक्षोन्त्यैन्द्रार्भवीति । द्वितीयेपर्याये होतुःशस्त्रे उत्तमावर्जमेतत्सूक्तम् । सूत्रितंच-उद्धेदभीत्युत्तमामुद्धरेदिति । महाव्रतेप्यस्यविनियोगः पूर्वसूक्तेनसहोक्तः । ज्योतिष्टोमे ब्राह्मणाच्छंसिशस्त्रे आद्यस्तृचः । सूत्रितंच-उद्धेदभीतितिस्र इन्द्रक्रतुविदंसुतमिति याज्येति । तथाप्तोर्यामे मैत्रावरुणातिरिक्तोक्थे अयंतृचोनुरूपः । सूत्रितंचयदद्यकच्चवृत्रहन्नुद्धेदभिश्रुतामघमानोविश्वाभिरिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २०