मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् १

संहिता

उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या॑पसम् ।
अस्ता॑रमेषि सूर्य ॥

पदपाठः

उत् । घ॒ । इत् । अ॒भि । श्रु॒तऽम॑घम् । वृ॒ष॒भम् । नर्य॑ऽअपसम् ।
अस्ता॑रम् । ए॒षि॒ । सू॒र्य॒ ॥

सायणभाष्यम्

सुकक्ष इन्द्रगुणानाह-हे सूर्य द्वादशसु भानुषु इन्द्रोपि सूर्यात्मना पठितः तस्मात्सूर्यात्मक सुवीर्य हे इन्द्र श्रुतमघं सर्वदा देयत्वेन विख्यातधनं अतएव वृषभं याचमानानां धनस्य वर्षितारं नर्यापसं नरहितं नर्यं नरहितकर्माणं अस्तारं दानशौंडं औदार्यवन्तं एतादृशानुभावं अभितः उदेषि । इदवधारणे । त्वमेव तस्ययज्ञे सूर्यात्मना उद्गतोसि । घेति प्रसिद्धौ ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१