मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् ३

संहिता

स न॒ इन्द्र॑ः शि॒वः सखाश्वा॑व॒द्गोम॒द्यव॑मत् ।
उ॒रुधा॑रेव दोहते ॥

पदपाठः

सः । नः॒ । इन्द्रः॑ । शि॒वः । सखा॑ । अश्व॑ऽवत् । गोऽम॑त् । यव॑ऽमत् ।
उ॒रुधा॑राऽइव । दो॒ह॒ते॒ ॥

सायणभाष्यम्

सपूर्वोक्तलक्षणः शिवः कल्याणतमः सखा यष्टृयष्टव्यस्तोतृस्तुत्यलक्षणेन संबन्धेनास्माकं मित्रभूतः एतादृशइन्द्रः अश्ववत् अश्वयुक्तं गोमत् पश्वा- दिसहितं यवमत् । अयवादिभ्यइति व प्रतिषेधान्मतुपो वत्वाभावः । यवइति धान्यविशेषः धान्ययुक्तं धनं नोस्मभ्यं दोहते । दोग्धु ददातु । दृष्टान्तः-उरुधारेव दोहनकाले प्रभूतपयोधारा यद्वा बहूनां पोषयित्री गौः यथा वत्सस्य पयोदोग्धि तथा प्रभूतं धनमस्माकं दोग्धु ददातु । दुहेर्लेट्यडागमः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१