मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् १६

संहिता

श्रु॒तं वो॑ वृत्र॒हन्त॑मं॒ प्र शर्धं॑ चर्षणी॒नाम् ।
आ शु॑षे॒ राध॑से म॒हे ॥

पदपाठः

श्रु॒तम् । वः॒ । वृ॒त्र॒हन्ऽत॑मम् । प्र । शर्ध॑म् । च॒र्ष॒णी॒नाम् ।
आ । शु॒षे॒ । राध॑से । म॒हे ॥

सायणभाष्यम्

हे ऋत्विग्यष्टारः श्रुतं बलवत्तया प्रसिद्धं अतएव वृत्रहन्तमं अतिशयेन वृत्रहन्तारं शर्धं बलभूतं वेगवन्तंवा एतादृशमिन्द्रं चर्षणीनां मनुष्याणां वोयुष्माकं आशुषे । अश्नोतेर्लेटि उत्तमइति सिप् व्यत्ययेन उप्रत्ययः बहुलंछन्दसीत्यडागमः । तमिन्द्रं स्तुतिभिः प्रीणयित्वा युष्मभ्यं प्रकर्षेण अश्नवै प्रयच्छामीत्यर्थः किमर्थं महे महते राधसे धनाय धनं युष्मभ्यं दातुम् ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४