मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् १९

संहिता

कया॒ त्वं न॑ ऊ॒त्याभि प्र म॑न्दसे वृषन् ।
कया॑ स्तो॒तृभ्य॒ आ भ॑र ॥

पदपाठः

कया॑ । त्वम् । नः॒ । ऊ॒त्या । अ॒भि । प्र । म॒न्द॒से॒ । वृ॒ष॒न् ।
कया॑ । स्तो॒तृऽभ्यः॑ । आ । भ॒र॒ ॥

सायणभाष्यम्

हे वृषन् कामानां वर्षितरिन्द्र कया केन ऊत्या अव रक्षणादिषु गत्यर्थे ऊतियूतीत्यादिना निपातितः केनाभिगमनेन नोस्मानभि अभितः प्रसन्दसे प्रकर्षेण मादयति अस्मदीयं यज्ञं प्रति सोमपानार्थमागमनेनवा त्वदीयस्तुतिश्रवणार्थमागमनेनवा कदास्मान् प्रमादयसीति । किंच कया केनाभिगमनेन स्तोतृभ्योस्मभ्यं धनमाभर आबिभर्षि इतीन्द्रं स्तोता पृच्छति ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४