मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् २०

संहिता

कस्य॒ वृषा॑ सु॒ते सचा॑ नि॒युत्वा॑न्वृष॒भो र॑णत् ।
वृ॒त्र॒हा सोम॑पीतये ॥

पदपाठः

कस्य॑ । वृषा॑ । सु॒ते । सचा॑ । नि॒युत्वा॑न् । वृ॒ष॒भः । र॒ण॒त् ।
वृ॒त्र॒ऽहा । सोम॑ऽपीतये ॥

सायणभाष्यम्

वृषा इन्द्रः कस्य यजमानस्य सचा सुते ऋत्विग्भिः सहाभिषुते सोमे अनेन तद्वान्यज्ञोलक्ष्यते कस्य यज्ञे सोमपीतये सोमपानाय तदर्थं रणत् रमते । कीदृशः नियुत्वान् नितारं युवन्ति मिश्रयन्ति स्वबलेन शत्रूनिति नियुतः मरुतः तद्वान् । यद्वा नियुतइति वायोर्वाहनाश्वाः सवायुः कदाचित्संग्रामे इन्द्राय स्वाश्वानदात् तद्वान् वृषभः धनानामपां वा वर्षकः वृत्रहा वृत्रस्य इन्तेन्द्रः कस्य यज्ञे रमते इदानीं नोस्मदीयं यज्ञं प्रत्यागच्छतु । यद्वा कस्याध्वरे रमते नकत्रा पि । किंतु अस्मद्यज्ञे एव सोमपानार्थं संकीडते ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २४