मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् २२

संहिता

पत्नी॑वन्तः सु॒ता इ॒म उ॒शन्तो॑ यन्ति वी॒तये॑ ।
अ॒पां जग्मि॑र्निचुम्पु॒णः ॥

पदपाठः

पत्नी॑ऽवन्तः । सु॒ताः । इ॒मे । उ॒शन्तः॑ । य॒न्ति॒ । वी॒तये॑ ।
अ॒पाम् । जग्मिः॑ । नि॒ऽचु॒म्पु॒णः ॥

सायणभाष्यम्

पत्नीवन्तः सोमसेकार्थे पत्न्यः पालयित्र्यः आपोवसतीवर्य एकधनाश्च तद्वन्तः सुता अस्माभिरभिषुताः इमे गृहस्थाः चमसस्थाश्च सोमाः उशन्तः आत्मनः पानं कामयमानाः सन्तोयन्ति इन्द्रं गच्छन्ति । किमर्थं वीतये आत्मनः पानाय । किंच निचुंपुणः निचांतपृणइति यास्कः । चमुअदने निचांतोभक्षितः पृणः प्रीणयिता यद्वा निचमनेन प्रीणातीति भक्षणेन तर्पयतीति निचुंपुणः । अभिषुतस्य सोमस्य अप्सुप्रक्षेपासंभवात् सामर्थ्या- दृजीषरूपः सोमोगृह्यते । तादृशः सोमः अपांजग्मिः अपामितिनलोकाव्ययेतिषष्ठीप्रतिषेधाभावश्छान्दसः अपइत्यर्थः । यद्वा अपांमध्यं वा अपः- प्रतिवा जग्मिःगमनशीलः साधुगन्तावा सोमश्चेन्द्रं गच्छति सह्यवभृथकाले ऋजीषमप्सुप्रास्यन्तीति वचनादप्सु ऋजीषरूपः प्रक्षिप्यते । तदाह अपांजग्मिरिति ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५