मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् २५

संहिता

तुभ्यं॒ सोमा॑ः सु॒ता इ॒मे स्ती॒र्णं ब॒र्हिर्वि॑भावसो ।
स्तो॒तृभ्य॒ इन्द्र॒मा व॑ह ॥

पदपाठः

तुभ्य॑म् । सोमाः॑ । सु॒ताः । इ॒मे । स्ती॒र्णम् । ब॒र्हिः । वि॒भा॒व॒सो॒ इति॑ विभाऽवसो ।
स्तो॒तृऽभ्यः॑ । इन्द्र॑म् । आ । व॒ह॒ ॥

सायणभाष्यम्

हे विभावसो विशेषेण भासमान वसुमन् यद्वा विशिष्टाभा विभाः प्रकृष्टदीप्तयः निवसन्ति अत्रेति विभावसुरग्निः हे तादृशाग्ने तुभ्यं त्वदर्थं इमे सोमाः सुताः अभिषुताः तथा बर्हिः स्तीर्णं तस्मात्स्तोतृभ्योस्मभ्यं अस्मदर्थं इन्द्रं सोमपानार्थमावह आह्वय यज्ञं प्रति प्रापयेत्यर्थः ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २५