मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् २८

संहिता

भ॒द्रम्भ॑द्रं न॒ आ भ॒रेष॒मूर्जं॑ शतक्रतो ।
यदि॑न्द्र मृ॒ळया॑सि नः ॥

पदपाठः

भ॒द्रम्ऽभ॑द्रम् । नः॒ । आ । भ॒र॒ । इष॑म् । ऊर्ज॑म् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥

सायणभाष्यम्

हे शतक्रतो शतविधकर्मन् शतप्रज्ञवा इन्द्र भद्रंभद्रं कल्याणतमं अथ सुखोत्पादकंवा धनं नोस्मभ्यमाभर आसंपादय देहि । तथा इषमन्नं ऊर्जमन्नरसं यद्वा बलवदन्नंच देहि नोस्मान् यद्यदि मृळयासि सुखयसि तर्हि तत् धनादिकं देहीति । मृळसुखने ण्यन्तस्य लेट्यडागमः ॥ २८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६