मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् २९

संहिता

स नो॒ विश्वा॒न्या भ॑र सुवि॒तानि॑ शतक्रतो ।
यदि॑न्द्र मृ॒ळया॑सि नः ॥

पदपाठः

सः । नः॒ । विश्वा॑नि । आ । भ॒र॒ । सु॒वि॒तानि॑ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥

सायणभाष्यम्

हे शतक्रतो इन्द्र सपूर्वोक्तलक्षणस्त्वं विश्वानि सर्वाणि सुवितानि सुष्ठु ईयते प्राप्यते येष्विति सुवितानि मंगलानि सुपूर्वादेतेः क्तेप्रत्यये उवडादेशः सर्वानभ्युदयान्नोस्मभ्यमाभर आहर । हे इन्द्र यदिनोस्मान् सुखयसि तर्हि धनादिसहितानभ्युदयान्देहीति ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६