मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् ३०

संहिता

त्वामिद्वृ॑त्रहन्तम सु॒ताव॑न्तो हवामहे ।
यदि॑न्द्र मृ॒ळया॑सि नः ॥

पदपाठः

त्वाम् । इत् । वृ॒त्र॒ह॒न्ऽत॒म॒ । सु॒तऽव॑न्तः । ह॒वा॒म॒हे॒ ।
यत् । इ॒न्द्र॒ । मृ॒ळया॑सि । नः॒ ॥

सायणभाष्यम्

हे वृत्रहन्तम अतिशयेन वृत्रस्यापामावरकस्य हन्तरिन्द्र सुतवन्तोभिषुतसोमवन्तो वयं त्वामित् त्वामेव हवामहे अस्मद्यज्ञमागत्य सोमपानाया- ह्वयामः । हे इन्द्र नोस्मान्यदि सुखयसि तर्हि आह्वयामइति ॥ ३० ॥ व्यूह्ळेदशरात्रस्य षष्ठेहनि निष्केवल्ये उपनोहरिभिरिति वृचोनिविद्धानीयः । सूत्रितंच-अयंहयेनवाइदमुपनोहरिभिःसुतमिति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २६