मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् ३२

संहिता

द्वि॒ता यो वृ॑त्र॒हन्त॑मो वि॒द इन्द्र॑ः श॒तक्र॑तुः ।
उप॑ नो॒ हरि॑भिः सु॒तम् ॥

पदपाठः

द्वि॒ता । यः । वृ॒त्र॒हन्ऽत॑मः । वि॒दे । इन्द्रः॑ । श॒तऽक्र॑तुः ।
उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् ॥

सायणभाष्यम्

वृत्रहन्तमोतिशयेन वृत्रस्यहन्ता शतक्रतुः नानाविधकर्मा यइन्द्रः द्विता द्विधाविदे वृत्रवधादौ उग्रकर्मा जगद्रक्षणकाले शान्तकर्मेति द्विप्रकारेण सर्वैर्ज्ञायते । विदज्ञाने कर्मणिविहितस्य क्तप्रत्ययस्य लोपस्तआत्मनेपदेश्विति तलोपः सत्वं हरिभिः सह सुतं सोममुपयाहि ॥ ३२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७