मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् ३३

संहिता

त्वं हि वृ॑त्रहन्नेषां पा॒ता सोमा॑ना॒मसि॑ ।
उप॑ नो॒ हरि॑भिः सु॒तम् ॥

पदपाठः

त्वम् । हि । वृ॒त्र॒ऽह॒न् । ए॒षा॒म् । पा॒ता । सोमा॑नाम् । असि॑ ।
उप॑ । नः॒ । हरि॑ऽभिः । सु॒तम् ॥

सायणभाष्यम्

हे वृत्रहन् वृत्रस्य पापस्यवा हन्तरिन्द्र हिशब्दोहेत्वर्थे यस्मात्त्वं एषामस्मदीयानां सोमानां पाता पानकर्तासि भवसि एषामिति इदमो- न्वादेशे अशादेशः अनुदात्तश्च । अतस्त्वमश्वैः सह सोमं पातुमुपयाहि आगच्छ ॥ ३३ ॥ व्यूढस्य दशरात्रस्य नवमेहनि वैश्वदेवे अभिप्लवतृचस्य इन्द्रइषेददातुनस्तेनोरत्नानि धत्तनेति द्वेऋचावार्भव्यौ । सूत्रितंच-इन्द्रइषेददातुनस्ते- नोरत्नानिधत्तनेत्येकाद्वेचेति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७