मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९३, ऋक् ३४

संहिता

इन्द्र॑ इ॒षे द॑दातु न ऋभु॒क्षण॑मृ॒भुं र॒यिम् ।
वा॒जी द॑दातु वा॒जिन॑म् ॥

पदपाठः

इन्द्रः॑ । इ॒षे । द॒दा॒तु॒ । नः॒ । ऋ॒भु॒क्षण॑म् । ऋ॒भुम् । र॒यिम् ।
वा॒जी । द॒दा॒तु॒ । वा॒जिन॑म् ॥

सायणभाष्यम्

इन्द्रएव अस्माभिः स्तुतः इष्टःसन् ऋभुक्षणं वाषपूर्वस्येति दीर्घाभावः यागादिकर्मकरणेन महान्तं सर्वेषां भ्रातॄणां श्रेष्ठंवा अथवा तृतीयसवने प्रजापतिसवित्रोर्मध्ये सोमपात्रत्वान्महान्तं रयिं दातारं ऋभुं सोमपानेनामर्त्यत्वं प्राप्तं तादृशं एतन्नामकं देवं नोस्मभ्यमिषे अन्नार्थं ददातु प्रयच्छतु । तथा वाजी बलवानिन्द्रः वाजिनं बलवन्तं अन्नवन्तंवा वाजनामानं कनीयांसं भ्रातरंच अस्माकमन्नलाभाय ददातु ॥ ३४ ॥

दशमेनुवाके दशसूक्तानि तत्र गौर्धयतीति द्वादशर्चमाद्यं सूक्तं आंगिरसस्य बिंदुनाम्नः पूतदक्षनाम्नोवा आर्षं गायत्रं मरुद्देवताकम् । तथाचानुक्रम्यते-गौर्धयति द्वादशबिंदुः पूतदक्षोवा मारुतमिति सूक्तविनियोगोलैंगिकः । प्रातः सवने सोमातिरिक्तएकं शस्त्रमुपजायते तत्राद्यतृचोनुरूपः । सूत्रितंच –अस्तिसोमोअयंसुतो गौर्धयतिमरुतामिति स्तोत्रियानुरूपाविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २७