मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९४, ऋक् ९

संहिता

आ ये विश्वा॒ पार्थि॑वानि प॒प्रथ॑न्रोच॒ना दि॒वः ।
म॒रुत॒ः सोम॑पीतये ॥

पदपाठः

आ । ये । विश्वा॑ । पार्थि॑वानि । प॒प्रथ॑न् । रो॒च॒ना । दि॒वः ।
म॒रुतः॑ । सोम॑ऽपीतये ॥

सायणभाष्यम्

ये मरुतः विश्वा विश्वानि पार्थिवानि पृथिवानि पृथिव्यां भवानि भूतजातानि दिवः द्युलोकस्य रोचना रोचमानानि ज्योतींषि च आपप्रथन् सर्वत्र विस्तारितान्यकार्षुः । प्रथप्रख्याने ण्यन्तस्य चङि अत् स्मृदॄत्वरप्रथम्रदस्तॄस्पशामिति अभ्यासस्य अदादेशः चङ्यन्यतरस्यामितिङित् स्वरेणमध्योदत्तः तादृशान् मरुतोदेवान् सोमपीतये सोमपानायाहमाह्वयामि ॥ ९ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९