मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९४, ऋक् १०

संहिता

त्यान्नु पू॒तद॑क्षसो दि॒वो वो॑ मरुतो हुवे ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥

पदपाठः

त्यान् । नु । पू॒तऽद॑क्षसः । दि॒वः । वः॒ । म॒रु॒तः॒ । हु॒वे॒ ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

हे मरुतो मितराविण एतन्नामकादेवाः पुतदक्षसः परिशुद्धबलान् दिवः स्वतेजसा दीप्यमानान् यद्वा दिवः द्युलोकस्थितान् त्यान् तान् प्रसिद्धान् वोयुष्मान् नु क्षिप्रं हुवे आह्वयामि । किमर्थं अस्यास्मदीयस्य सोमस्य पीतये पानाय ॥ १० ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९