मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९४, ऋक् ११

संहिता

त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो॑ हुवे ।
अ॒स्य सोम॑स्य पी॒तये॑ ॥

पदपाठः

त्यान् । नु । ये । वि । रोद॑सी॒ इति॑ । त॒स्त॒भुः । म॒रुतः॑ । हु॒वे॒ ।
अ॒स्य । सोम॑स्य । पी॒तये॑ ॥

सायणभाष्यम्

ये मरुतः रोदसी द्यावापृथिव्यौ वितस्तभुः स्वबलेनैव अत्यर्थं स्तब्धे चकुः ते रोदसी स्वाधीने अदार्षुरित्यर्थः । त्यान् तान् सर्वतः प्रसिद्धान् नु क्षिप्रं अहं हुवे आह्वयामि । किमर्थं अस्येत्यादि ॥ ११ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २९