मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९५, ऋक् ७

संहिता

एतो॒ न्विन्द्रं॒ स्तवा॑म शु॒द्धं शु॒द्धेन॒ साम्ना॑ ।
शु॒द्धैरु॒क्थैर्वा॑वृ॒ध्वांसं॑ शु॒द्ध आ॒शीर्वा॑न्ममत्तु ॥

पदपाठः

एतो॒ इति॑ । नु । इन्द्र॑म् । स्तवा॑म । शु॒द्धम् । शु॒द्धेन॑ । साम्ना॑ ।
शु॒द्धैः । उ॒क्थैः । व॒वृ॒ध्वांस॑म् । शु॒द्धः । आ॒शीःऽवा॑न् । म॒म॒त्तु॒ ॥

सायणभाष्यम्

अत्रेतिहासमाचक्षते-पुराकिलेन्द्रो वृत्रादिकानसुरान् हत्वा ब्रह्महत्यादिदोषेणात्मानमपरिशुद्धमित्यमन्यत ततस्तद्दोषपरिहारायेन्द्रः ऋषीनवोचत् अपूतं मां युष्मदीयेन साम्ना शुद्धं कुरुतेति । ततस्तेच सूध्युत्पादकेन साम्ना शस्त्रैश्च परिशुद्धमकार्षुः पश्चात्पूतायेन्द्राय यागादिकर्माणि सोमादीनि हवींषि प्रादुरिति । एषोर्थः शाट्यायनकब्राह्मणे प्रतिपादितः-इन्द्रोवासुरान्हत्वापूतइवामेध्योमन्यत सोकामयत शुद्धमेव मासंतं शुद्धेन साम्ना स्तुयुरिति । सऋषीनब्रवीत् स्तुतमेति ततऋषयःसामापश्यन्तेनास्तुवन्नेतोन्विन्द्रमिति । ततोवाइन्द्रः पुतः शुद्धोमेध्योभवदिति । तथाचास्या ऋचोयमर्थः-ऋषयः परस्परं ब्रुवन्ति नु क्षिप्रमेतोआगच्छतैव आगत्यच शुद्धेन शुध्युत्पादकेन साम्ना तथा शुद्धैः शुद्धिहेतुभिरुक्थैः शस्त्रैश्चेन्द्रं शुद्ध- मपापिनं कृत्वा स्तवाम स्तुयाम ततः सामशस्त्रैश्च वावृध्वांसं पापराहित्येन वर्धमानं तमिममिन्द्रं शुद्धः दशापवित्रेण आशीर्वान् आश्रयणवान् गव्यादिभिः छन्दसीरइति मतुपोवत्वं तादृशः सोमोममत्तु इन्द्रं मादयतु । मदायतेश्छान्दसः श्लुः ॥ ७ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१