मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९५, ऋक् ८

संहिता

इन्द्र॑ शु॒द्धो न॒ आ ग॑हि शु॒द्धः शु॒द्धाभि॑रू॒तिभि॑ः ।
शु॒द्धो र॒यिं नि धा॑रय शु॒द्धो म॑मद्धि सो॒म्यः ॥

पदपाठः

इन्द्र॑ । शु॒द्धः । नः॒ । आ । ग॒हि॒ । शु॒द्धः । शु॒द्धाभिः॑ । ऊ॒तिऽभिः॑ ।
शु॒द्धः । र॒यिम् । नि । धा॒र॒य॒ । शु॒द्धः । म॒म॒द्धि॒ । सो॒म्यः ॥

सायणभाष्यम्

हे इन्द्र शुद्धः अस्मदीयैः सामभिः शस्त्रैश्च परिशुद्धस्त्वं नोस्मानागहि आगच्छ । शुद्धाभिरूतिभिः ऊतयोमरुतः अवन्ति सर्वत्रगच्छन्तीतिवा तेपि सामभिः शस्त्रैः परिपूताः तैर्मरुद्भिः सह शुद्धः पापरहि स्त्वमागहि आगत्यच शुद्धस्त्वं रयिं धनमस्मासु निधारय नितरां स्थापय । किंच शुद्धस्त्वं सोम्यः सोमार्होभूत्वा ममद्धि सोमेन माद्य । मदीहर्षे लोटि बहुलंछन्दसीति शपःश्लुः ॥ ८ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१