मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९५, ऋक् ९

संहिता

इन्द्र॑ शु॒द्धो हि नो॑ र॒यिं शु॒द्धो रत्ना॑नि दा॒शुषे॑ ।
शु॒द्धो वृ॒त्राणि॑ जिघ्नसे शु॒द्धो वाजं॑ सिषाससि ॥

पदपाठः

इन्द्र॑ । शु॒द्धः । हि । नः॒ । र॒यिम् । शु॒द्धः । रत्ना॑नि । दा॒शुषे॑ ।
शु॒द्धः । वृ॒त्राणि॑ । जि॒घ्न॒से॒ । शु॒द्धः । वाज॑म् । सि॒सा॒स॒सि॒ ॥

सायणभाष्यम्

हे इन्द्र शुद्धः हिरवधारणे सुद्धएव त्वं रयिं धनं नोस्मभ्यं प्रयच्छ । तथा शुद्धस्त्वं दाशुषे हविर्दत्तवते यजमानाय रत्नानि रमणीयानि धनादीनिच देहि । ततः शुद्धः पापरहितस्त्वं वृत्राणि अपामावरकान् कर्मविघ्नकारिणः शत्रून् पापानिवा जिघ्नसे हंसि । ततः सुद्धः शत्रुहननदोषपरिहाराय अस्मदीयैः सामभिः शस्त्रैः परिशुद्धस्त्वं वाजमन्नं अस्मभ्यं सिसाससि प्रदतुमिच्छसि । यदा यदा शत्रूनह हन्यां तदातदा शुद्भ्युत्पादकैः सामभिः शस्त्रैश्च यूयं मां परिशुद्धं कुरुतेति अस्मभ्यमन्नं दातुं इच्छसीत्यर्थः ॥ ९ ॥

अस्माइत्येकविंशत्यृचं तृतीयं सूक्तम् । अत्रानुक्रम्यते-अस्मैसैका द्युतानोवा मारुतस्त्रैष्टुभं चतुर्थीविराळिष्यामीति मारुतः पादः परैन्द्राबार्हस्प- त्येति । द्युतानाख्यो मरुतांपुत्रऋषिः तिरश्चीर्नामांगिरसोवा । चतुर्थीविराट् शिष्टास्त्रिष्टुभः इन्द्रोदेवता इष्यामिवोमरुतइतिपादोमरुद्देवत्यः अवद्रप्सइत्येषात्विन्द्राबृहस्पतिदेवताका सूक्तविनियोगोलिंगादवगन्तव्यः ।

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३१