मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् ६

संहिता

तमु॑ ष्टवाम॒ य इ॒मा ज॒जान॒ विश्वा॑ जा॒तान्यव॑राण्यस्मात् ।
इन्द्रे॑ण मि॒त्रं दि॑धिषेम गी॒र्भिरुपो॒ नमो॑भिर्वृष॒भं वि॑शेम ॥

पदपाठः

तम् । ऊं॒ इति॑ । स्त॒वा॒म॒ । यः । इ॒मा । ज॒जान॑ । विश्वा॑ । जा॒तानि॑ । अव॑राणि । अ॒स्मा॒त् ।
इन्द्रे॑ण । मि॒त्रम् । दि॒धि॒षे॒म॒ । गीः॒ऽभिः । उपो॒ इति॑ । नमः॑ऽभिः । वृ॒ष॒भम् । वि॒शे॒म॒ ॥

सायणभाष्यम्

परस्परं स्तोतारआहुः तमु तमेवेन्द्रं वयं संहत्य स्तवाम स्तोत्रं करवाम । यइन्द्रः इमा इमानि भूतानि जजान जनयामास तस्मादस्मादिन्द्रादेव विश्वा विश्वानि सर्वाणि वस्तुजातानि सर्वाणि जगन्तिवा अवराणि अवरकालीनानि पश्चाद्भवानि भवन्ति तेनानेनेन्द्रेण वयं गीर्भिःस्तुतिभिः मित्रं लुप्तभावे प्रत्ययेन निर्देशः मैत्रीं दिधिषेम धारयेम । दिधिष धारणेइति धातुं केचिद्वदन्ति यद्वा मित्रं छान्दसमेकवचनं वयमिन्द्रेणसह मित्राणि सुहृदोभवामेति गीर्भिरिन्द्रं शव्दयेम । धिषशब्दे जौहोत्यादिकः अत्रव्यत्ययेन द्विविकरणाता श्लुश्च शप् च । ततोनमोभिः क्रियमाणैर्नमस्कारैः दीयमानैर्हविर्भिर्वा वृषभं कामानांवर्षकमिन्द्रं उपोविशेम अस्मदभिमुखमेव कुर्याम ॥ ६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३