मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् ७

संहिता

वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे॑ दे॒वा अ॑जहु॒र्ये सखा॑यः ।
म॒रुद्भि॑रिन्द्र स॒ख्यं ते॑ अ॒स्त्वथे॒मा विश्वा॒ः पृत॑ना जयासि ॥

पदपाठः

वृ॒त्रस्य॑ । त्वा॒ । श्व॒सथा॑त् । ईष॑माणाः । विश्वे॑ । दे॒वाः । अ॒ज॒हुः॒ । ये । सखा॑यः ।
म॒रुत्ऽभिः॑ । इ॒न्द्र॒ । स॒ख्यम् । ते॒ । अ॒स्तु॒ । अथ॑ । इ॒माः । विश्वाः॑ । पृत॑नाः । ज॒या॒सि॒ ॥

सायणभाष्यम्

हे इन्द्र तव ये विश्वेदेवाः प्राक्सखायः संग्रामे सखित्वं कुर्यामिति मित्राणि अभवन् ते सर्वे देवाः वृत्रस्य वृत्रासुरस्य श्वसथात् श्वसेरौणादिकोथ- प्रत्ययः सर्वानागच्छतोदृष्ट्वा तेषां भीत्युत्पादनाय वृत्रासुरः श्वासमकार्षीत् श्वासाद्भीताः सन्तः अतएव ईषमाणाः सर्वतः पलायमानाः त्वा त्वामजहुः संग्रामेत्यक्तवन्तः एवंसति हेइन्द्र मरुद्भिः सह सख्यं सखिभावस्ते तवास्तु । ये मरुतस्त्वां नपरित्यजन्ति तैः सहेति । अथानंतरं इमा विश्वाः पृतनाः शत्रुसेना जयासि स्वबलेनाभिभवसि अनेन वृत्रघ्नं तमिन्द्रमाह । अत्र इन्द्रोवैवृत्रंहनिष्यन् इत्यादिब्राह्मणमनुसं- धेयम् ॥ ७ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३३