मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् ११

संहिता

उ॒क्थवा॑हसे वि॒भ्वे॑ मनी॒षां द्रुणा॒ न पा॒रमी॑रया न॒दीना॑म् ।
नि स्पृ॑श धि॒या त॒न्वि॑ श्रु॒तस्य॒ जुष्ट॑तरस्य कु॒विद॒ङ्ग वेद॑त् ॥

पदपाठः

उ॒क्थऽवा॑हसे । वि॒ऽभ्वे॑ । म॒नी॒षाम् । द्रुणा॑ । न । पा॒रम् । ई॒र॒य॒ । न॒दीना॑म् ।
नि । स्पृ॒श॒ । धि॒या । त॒न्वि॑ । श्रु॒तस्य॑ । जुष्ट॑ऽतरस्य । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥

सायणभाष्यम्

हे स्तोतः उक्थवाहसे उक्थैः स्तोत्रशस्त्रादिभिरुह्यमानाय अतएव विभ्वे महत यद्वा शत्रूणामभिभवित्रे इन्द्राय इन्द्रार्थं मनीषां मनसईषां स्तुतिं ईरय प्रेरय । तत्रदृष्टान्तः-द्रुणानयथा नाविकः नदीनां नदमानानां सरितां पारं तीरंप्रति पथिकं द्रुणा नावा प्रापयति तद्वदिंद्रं प्रति स्तुतिं गमयेति । किंच निस्पृश नितरां धनं स्पर्शय गमय तन्वि आत्मनि पुत्रेवा । किदृशं श्रुतस्य सर्वत्र विश्रुतस्य प्रसिद्धस्य जुष्टतरस्य अत्यर्थं प्रीणयितु- रिन्द्रस्य स्वभुतं धनं धिया त्वदीयया स्तुत्या कर्मणावा आत्मानं गमय ततस्त्वयाभिष्टुतइन्द्रः कुविद्बहुधनं अंग क्षिप्रं वेदत् लंभयतु ददातु ॥ ११ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४