मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९६, ऋक् १२

संहिता

तद्वि॑विड्ढि॒ यत्त॒ इन्द्रो॒ जुजो॑षत्स्तु॒हि सु॑ष्टु॒तिं नम॒सा वि॑वास ।
उप॑ भूष जरित॒र्मा रु॑वण्यः श्रा॒वया॒ वाचं॑ कु॒विद॒ङ्ग वेद॑त् ॥

पदपाठः

तत् । वि॒वि॒ड्ढि॒ । यत् । ते॒ । इन्द्रः॑ । जुजो॑षत् । स्तु॒हि । सु॒ऽस्तु॒तिम् । नम॑सा । आ । वि॒वा॒स॒ ।
उप॑ । भू॒ष॒ । ज॒रि॒तः॒ । मा । रु॒व॒ण्यः॒ । श्र॒वय॑ । वाच॑म् । कु॒वित् । अ॒ङ्ग । वेद॑त् ॥

सायणभाष्यम्

हे त्विक् तत्सोमादिहविः स्तोत्रंवा विविड्ढि व्यापय तानीन्द्रार्थं कुर्वित्यर्थः । ते तव स्वभूतं यद्धविः स्तोत्रंवा इन्द्रोजुजोषत् स्वीकुर्यात् तत्कुरु । जुषीप्रीतिसेवनयोः लेटिशपःश्लुः अडागमश्छान्दसत्वात् श्नाभ्यस्तस्येति गुणप्रतिषेधाभावः । हे स्तोतः सुष्टुतिं सुस्तुतिं शोभनास्तुतिर्यस्य सतथोक्तः तादृशमिन्द्रं स्तुहि । तथा नमसा स्तोत्रेण हविषावा आविवास इन्द्रमाभिमुख्येन परिचर । विवासतिःपरिचरणकर्मा लोटिरूपम् । हे जरितः स्तोतः उपभुष भूषअलंकारे अलंकृतोभव मारुवण्यः धनाभावात् मा ध्वनयः मारोदीरित्यर्थः । धनागमने कारणमाह-हे स्तोतः वाचं स्तुतिं इन्द्रं श्रावय ज्ञापय ततस्त्वया स्तुतइन्द्रः तुभ्यं कुवित् बहुधनं क्षिप्रं प्रयच्छत् ॥ १२ ॥ पृष्ठ्यषडहगतेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिशस्त्रे अवद्रप्सइतितृचः । सूत्रितंच-अवद्रप्सोअंशुमतीमतिष्ठदिति तिस्रोच्छामइन्द्रमिति नित्यमैकाहिकमिति ।

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३४