मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९७, ऋक् १४

संहिता

त्वं पुर॑ इन्द्र चि॒किदे॑ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै॑ ।
त्वद्विश्वा॑नि॒ भुव॑नानि वज्रि॒न्द्यावा॑ रेजेते पृथि॒वी च॑ भी॒षा ॥

पदपाठः

त्वम् । पुरः॑ । इ॒न्द्र॒ । चि॒कित् । ए॒नाः॒ । वि । ओज॑सा । स॒वि॒ष्ठ॒ । श॒क्र॒ । ना॒श॒यध्यै॑ ।
त्वत् । विश्वा॑नि । भुव॑नानि । व॒ज्रि॒न् । द्यावा॑ । रे॒जे॒ते॒ इति॑ । पृ॒थि॒वी इति॑ । च॒ । भी॒षा ॥

सायणभाष्यम्

हे शविष्ठ बलवत्तम अतएव हे शक्र शत्रुहननसमर्थ हे इन्द्र त्वं एना अन्वादेशे एतानि पुरः शंबरस्य पुराणि ओजसास्वीयेनैवतेजसा विनाशयध्यै विनाशयितुं चिकित् ज्ञाताभवसि । नशेर्ण्यन्तात् शध्यैप्रत्ययाः । पुनरपि सामर्थ्यं प्रशंसति हे वज्रिन् वज्रिवन्निन्द्र विश्वानि सर्वाणि भुवनानि भूतजातानि त्वत् त्वत्तोभीत्या कंपंते । तथा द्यावापृथिवी दिवोद्यावेति द्यावादेशः आद्युदात्तश्च पृथिवी ङीषन्तत्वे- नान्तोदात्तः देवताद्वंद्वेचेत्युभयपदप्रकृतिस्वरत्वं विप्रकर्षस्तु छान्दसः । द्यावापृथिवीच भीषा त्वत्तोभीत्या रेजेते कंपेते । अरेजेतांरोदसी- इतिनिगमः । सर्वेत्वदधीनाइत्यर्थः ॥ १४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ३८