मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९८, ऋक् १

संहिता

इन्द्रा॑य॒ साम॑ गायत॒ विप्रा॑य बृह॒ते बृ॒हत् ।
ध॒र्म॒कृते॑ विप॒श्चिते॑ पन॒स्यवे॑ ॥

पदपाठः

इन्द्रा॑य । साम॑ । गा॒य॒त॒ । विप्रा॑य । बृ॒ह॒ते । बृ॒हत् ।
ध॒र्म॒ऽकृते॑ । वि॒पः॒ऽचिते॑ । प॒न॒स्यवे॑ ॥

सायणभाष्यम्

यस्यनिःश्वसितंवेदा योवेदेभ्योखिलंजगत् । निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥

अथ षष्ठस्य सप्तमोध्यायआरभ्यते तत्र इन्द्रायेति द्वादशर्चं पंचमं सूक्तं आंगिरसस्य नृमेधस्यार्षं ऎन्द्रं सप्तमी दशम्येकादश्यौ च तिस्रः ककुभः । मध्यमपादस्य द्वादशाक्षरत्वात् मध्यमश्चेत्ककुबितिहि तल्लक्षणम् । नवमीद्वादश्यौ पुरउष्णिहौ प्रथमपादस्य द्वादशाक्षरत्वात् आद्यश्चेत्पुरउ- ष्णिगितिहि तल्लक्षणम् । शिष्टाउष्णिहः । तथाचानुक्रम्यते-इन्द्रायद्वादश नृमेधऔष्णिहं सप्तम्युपान्त्येच ककुभोन्त्यानवम्यौ पुरउष्णिहाविति । महाव्रते औष्णिहतृचाशीताविदंसूक्तम् । तथैवपंचमारण्यकेसूत्रितं-इन्द्रायसामगायत सखायआशिषामहीति । आभिप्लविकेषूक्थ्येषु तृतीयसवने ब्राह्मणाच्छंसिन इन्द्रायसामगायतेति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितंचइन्द्रायसामगायत सखायआशिषामहीति । पूर्वोक्तस्यैव ब्राह्मणाच्छंसिन आभिप्लविकेषूक्थ्येष्वेन्द्रनोगधीति वैकल्पिकःस्तोत्रियः । सूत्रितंच-एन्द्रनोगध्येदुमध्वोमदिन्तरमिति । उक्थे तृतीयसवनेच्छावाकस्याधाहीन्द्रेति स्तोत्रियस्तृचः । सूत्रितंच-अधाहीन्द्रगिर्वण इयंतइन्द्रगिर्वणइति । पूर्वोक्तएवशस्त्रे त्वंनइन्द्राभरेतितृचो वैकल्पिकःस्तोत्रियः । सूत्रितंच-त्वंनइ- न्द्राभर वयमुत्वामपूर्व्य योनइदमिदंपुरेति ।

हे उद्गातारः विप्राय मेधाविने बृहते महते धर्मकृते कर्मणः कर्त्रे विपश्चिते विदुषे पनस्यवे स्तुतिमिच्छते इन्द्राय बृहत् बृहन्नामकं साम गायत पठत ॥ १ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः