मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९८, ऋक् १०

संहिता

त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो॑ नृ॒म्णं श॑तक्रतो विचर्षणे ।
आ वी॒रं पृ॑तना॒षह॑म् ॥

पदपाठः

त्वम् । नः॒ । इ॒न्द्र॒ । आ । भ॒र॒ । ओजः॑ । नृ॒म्णम् । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । वि॒ऽच॒र्ष॒णे॒ ।
आ । वी॒रम् । पृ॒त॒ना॒ऽसह॑म् ॥

सायणभाष्यम्

हे शतक्रतो बहुकर्मन् विचर्षणे विद्रष्टरिन्द्र त्वं नोस्मभ्यमोजोबलं नृंम्णं धनम् । गयः नृम्णमिति धननामसुपाठात् । आभराहर । वीरं वीर्योपेतं पृतनासहं सेनासहं सेनामभिभवितारं त्वामा याचामहइति शेषः ॥ १० ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः