मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् ९८, ऋक् १२

संहिता

त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो ।
स नो॑ रास्व सु॒वीर्य॑म् ॥

पदपाठः

त्वाम् । शु॒ष्मि॒न् । पु॒रु॒ऽहू॒त॒ । वा॒ज॒ऽयन्त॑म् । उप॑ । ब्रु॒वे॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।
सः । नः॒ । रा॒स्व॒ । सु॒ऽवीर्य॑म् ॥

सायणभाष्यम्

हे शुष्मिन् बलवन् पुरुहूत बहुभिर्यजमानैराहूत शतक्रतो बहुकर्मन्निन्द्र वाजयन्तं बलमिच्छन्तं त्वामुपब्रुवे उपस्तौमि । सत्वं नोस्मभ्यं सुवीर्थं धनं रास्व देहि ॥ १२ ॥

त्वामिदाह्यइत्यष्टर्चं षष्ठं सूक्तं नृमेधस्यार्षं अयुजोबृहत्यः युजः सतोबृहत्यः तथाचानुक्रान्तं-त्वामिदाष्टौप्रागाथमिति । चातुर्विंशिकेहनि माध्यन्दिनसवनेच्छावाकस्य त्वामिदाह्यइतिवैकल्पिकः स्तोत्रियः प्रगाथः । महाव्रतेपि निष्केवल्ये बार्हततृचाशीतावयं प्रगाथः । तथैव पंच- मारण्यके सूत्रितं-त्वामिदाह्योनरइत्येतं प्रगाथं प्रत्यवदधातीति । चातुर्विंशिकेहनि माध्यन्दिनसवने ब्राह्मणाच्छंसिनः श्रायन्तइवेति वैकल्पिकः स्तोत्रियःप्रगाथः । सूत्रितंच-श्रायन्तइवसूर्यं बण्महाँअसिसूर्येति । चातुर्विशिकेहनि माध्यन्दिने त्वमिन्द्रप्रतूर्तिषु त्वमिन्द्रयशाअसीति । तस्मिन्ने- वाहनि निष्केवल्ये वैराजयोनिभूतोयं प्रगाथः शंसनीयः । सूत्रितंच-तयोरक्रियमाणस्य योनिंशंसेद्वैरूपवैराजशाक्वररैवतानां चेति ।

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः