मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १००, ऋक् १२

संहिता

सखे॑ विष्णो वित॒रं वि क्र॑मस्व॒ द्यौर्दे॒हि लो॒कं वज्रा॑य वि॒ष्कभे॑ ।
हना॑व वृ॒त्रं रि॒णचा॑व॒ सिन्धू॒निन्द्र॑स्य यन्तु प्रस॒वे विसृ॑ष्टाः ॥

पदपाठः

सखे॑ । वि॒ष्णो॒ इति॑ । वि॒ऽत॒रम् । वि । क्र॒म॒स्व॒ । द्यौः । दे॒हि । लो॒कम् । वज्रा॑य । वि॒ऽस्कभे॑ ।
हना॑व । वृ॒त्रम् । रि॒णचा॑व । सिन्धू॑न् । इन्द्र॑स्य । य॒न्तु॒ । प्र॒ऽस॒वे । विऽसृ॑ष्टाः ॥

सायणभाष्यम्

हे सखे विष्णो त्वं वितरमत्यन्तं विक्रमस्व विक्रमं कुरु । हे द्यौः त्वं वज्राय वज्रस्य विष्कभे विष्कंभनाय लोकं अवकाशं देहि प्रयच्छ । हे विष्णो त्वं चाहं चोभावावां वृत्रमसुरं हनावः हन्वः । सिन्धून् वृत्रावष्टब्धाः नदीश्च रिणचाव नयावः तेमी विसृष्टाः सिन्धवइन्द्रस्य प्रसवे यन्तु प्रेरणे गच्छन्तु । तमिममर्थं अंगृह्य श्लोकैः शौनकोदर्शयति-त्रीनलोकानभिवृत्यैतान् वृत्रस्तस्थौस्वयात्विषा । तंनाशकद्धन्तुमिन्द्रो विष्णुमभ्येत्य सोब्रवीत् (१) वृत्रंहनिष्ये तिष्ठस्व विक्रम्याद्य ममान्तिके । उद्यतस्यतुवज्रस्य द्यौर्ददातुममान्तरं (२) तथेतिविष्णुस्तच्चक्रे द्यौश्चास्यविवरंददौ । तदेतदखिलंप्रोक्तं सखेविष्णोइतिह्यृचेति (३) ॥ १२ ॥

ऋधगिति षोडशर्चमष्टमं सूक्तम् । अत्रानुक्रम्यते-ऋधक् षोळशजमदग्निर्भार्गवो मैत्रावरुणं प्रागाथं त्रित्रिष्टुबन्तं तृतीयादिगायत्री परासतोबृहती स्तोत्रंराजस्वृक् सपादादित्याश्विव्यौ वायव्ये सौर्यौ बृहत्युषस्या सूर्यप्रभास्तुतिर्वा पावमानी गव्येइति । भृगगोत्रोजमदग्निरृषिः । चतुर्दश्या- द्यास्तिस्रस्त्रिष्टुभः त्रयोदशीबृहती शिष्टानामयुजोबृहत्यः युजः सतोबृहत्यः तृतीयागायत्रीस्तोत्रंराजसुगायतेतिपादेनसहिता तेहिन्विरेइत्यादि- त्यदेवताका । आमेवचांसीतिद्वे अश्विनीदेवताके । आनोयज्ञंदिविपृशमितिद्वे वायुदेवत्ये । बण्महाँअसिसूर्येतिद्वे सूर्यदेवताके । इयंयानीत्येषा उषोदेवत्या । यद्वा सूर्यप्रभा अनयातूयते अतःसैवदेवता । प्रजाहतिस्रइत्येषापवमानदेवताका । मातारुत्राणामितिद्वे गोदेवत्ये शिष्टाः पंचर्चो- मैत्रावरुण्यः । सूक्तविनियोगोलैंगिकः । संग्रामार्थं राज्ञः संनहने प्रयोवांमित्रावरुणेतिद्वे राजानवाचयेत् । सूत्रितंच-अभीवर्तंवाचयति प्रयोवां- मित्रावरुणेतिचद्वेइति । पृष्ठ्यस्य पंचमेहनि प्रउगे वायव्यतृचस्य आनोयज्ञमित्यादिके द्वेऋचावाद्ये । सूत्रितंच-आनोयज्ञंदिविस्पृशमितिद्वे आनोवायोमहेतनइत्येकेति । आश्विनं शंसिष्यन् होता बण्महाँअसीति द्वाभ्यांअग्निंजुहुयात् । सूत्रितंच-बण्महाँअसिसूर्येति द्वाभ्यां इन्द्रंवोविश्व- तस्परीतिचेति । माध्यन्दिनसवने सोमातिरेके एकंशस्त्रमुपजायते तत्र बण्महाँअसीति प्रगाथः स्तोत्रियः । सूत्रितंच-बण्महाँअसिसूर्योदुत्यद्दर्शतं- वपुरिति प्रगाथौ स्तोत्रियानुरूपाविति । अयमेवप्रगाथश्चातुर्विशिकेहनि माध्यन्दिने ब्राह्मणाच्छंसिनो वैकल्पिकोनुरूपः । सूत्रितंच-श्रायन्तइव- सूर्यं बण्महाँअसिसूर्येति । मधुपर्केगामुत्सृज्य मातारुद्राणामिति जपेत् । सूत्रितंच-मातारुद्राणां दुहितवसूनामिति जपित्वोमुत्सृजतेत्युत्स्रक्ष्यन्निति ।

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः