मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०१, ऋक् ११

संहिता

बण्म॒हाँ अ॑सि सूर्य॒ बळा॑दित्य म॒हाँ अ॑सि ।
म॒हस्ते॑ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे॑व म॒हाँ अ॑सि ॥

पदपाठः

बट् । म॒हान् । अ॒सि॒ । सू॒र्य॒ । बट् । आ॒दि॒त्य॒ । म॒हान् । अ॒सि॒ ।
म॒हः । ते॒ । स॒तः । म॒हि॒मा । प॒न॒स्य॒ते॒ । अ॒द्धा । दे॒व॒ । म॒हान् । अ॒सि॒ ॥

सायणभाष्यम्

हे सूर्य त्वं महान् तेजसाधिकोसि बट् सत्यं नैतन्मिथ्येत्यर्थः । हे आदित्य अदितेः पुत्र त्वं महान् बलेनाप्यधिकोसि बट् सत्यम् । महो महतः सतोभवतः ते महिमा महत्त्वं पनस्यते स्तोतृभिः स्तूयते । हे देव द्योतनादिगुणयुक्त सूर्य त्वं महान् वीर्येणाप्यधिकोसि भवसि । अद्धा सत्यमेव अत्र नसंशयइत्यर्थः । बट् सत्रा अद्धेति सत्यनामसु पाठात ॥ ११ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः