मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०१, ऋक् १६

संहिता

व॒चो॒विदं॒ वाच॑मुदी॒रय॑न्तीं॒ विश्वा॑भिर्धी॒भिरु॑प॒तिष्ठ॑मानाम् ।
दे॒वीं दे॒वेभ्य॒ः पर्ये॒युषीं॒ गामा मा॑वृक्त॒ मर्त्यो॑ द॒भ्रचे॑ताः ॥

पदपाठः

व॒चः॒ऽविद॑म् । वाच॑म् । उ॒त्ऽई॒रय॑न्तीम् । विश्वा॑भिः । धी॒भिः । उ॒प॒ऽतिष्ठ॑मानाम् ।
दे॒वीम् । दे॒वेभ्यः॑ । परि॑ । आ॒ऽई॒युषी॑म् । गाम् । आ । मा॒ । अ॒वृ॒क्त॒ । मर्त्यः॑ । द॒भ्रऽचे॑ताः ॥

सायणभाष्यम्

वचोविदं वचसोलंभयित्रीमं वाचमुदीरयन्ती पयाः पीत्वा पश्चाद्वाचमुदीरयन्तीम् । श्रुधितोहि जनो न वाचमुदीरयति भुत्त्का पश्चादु- दीरयति । विश्वाभिः सर्वाभिर्धीभिर्वाग्भिः उपतिष्ठमानां देवीं द्योतमानां देवेभ्यो देवार्थं मा मां एयुषीं अवगच्छन्तीं गां दभ्रचेता अल्पबुद्धिर्मर्त्योमनुष्यः पर्यावृक्त परिवर्जयति ॥ १६ ॥

त्वमग्नइति द्वाविंशत्यृचं नवमं सूक्तं गायत्रमाग्नेयम् । भृगुगोत्रः प्रयोगोनामऋषिः बार्हस्पत्यः पावकविशेषेण विशिष्टोग्न्याख्योवा । यद्वा सहोनाम्नःपुत्रौ गृहपतियविष्ठसंज्ञकौ द्वावग्नी तौ सहेदं सूक्तमपश्यतां तस्मादस्य तावृषी । अथवा तयोरन्यतरः । तथाचानुक्रान्तं-त्वमग्नेद्मधिका भार्गवः प्रयोगो बार्हस्पत्योवाग्निःपावकः सहससुतयोर्वाग्न्योर्गृहपतियविष्ठयोर्वान्यतर आग्नेयंत्विति । प्रातरनुवाकस्याग्नेयेक्रतौ गायत्रेछन्दसि आदितोष्टादशर्चः । सूत्रितंच-त्वमग्नेबृहद्वयइत्यष्टादशार्चन्तस्त्वेतिसूक्तेइति । देवसुवांहविःष्वग्नेर्गृहपतेरनुवाक्या त्वमग्नेबृहद्वयइत्येषा । सूत्रितंचत्वमग्नेबृहद्वयो हव्यवाळग्निरजरःपितानइति । अन्वारंभणीयायामग्नेर्भगिनोनुवाक्या आसवंसवितुरित्येषा । सूत्रितंच-आसवंसवितुर्यथा सनोराधांस्याभरेति । आभिप्लविकेषूक्थ्येषु तृतीयसवने मैत्रावरुणस्याग्निंवोवृधन्तमिति वैकल्पिकः स्तोत्रियस्तृचः । सूत्रितंच-अग्निंवोवृधन्तम- ग्नेयंयज्ञमध्वरमिति । दशमेहनि इमंनोयज्ञमिति स्तोकसूक्तस्य द्वितीयस्यस्थाने अग्नेघृतस्येत्येषा । सूत्रितंच-स्तोकसूक्तस्य द्वितीयतृतीययोः- स्थानेग्नेघृतस्यधीतिभिरुमेसुश्चन्द्रसर्पिषइत्येते इति ।

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः