मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् ४

संहिता

औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे ।
अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥

पदपाठः

औ॒र्व॒भृ॒गु॒ऽवत् । शुचि॑म् । अ॒प्न॒वा॒न॒ऽवत् । आ । हु॒वे॒ ।
अ॒ग्निम् । स॒मु॒द्रऽवा॑ससम् ॥

सायणभाष्यम्

समुद्रवाससं समुद्रमध्यवर्तिनं वाडवं शुचिं शुद्धमग्निं और्वभृगुवत् और्वभृगुः अप्नवानवत् यथा अप्नवानः तथा हुवे आह्वयाम्यहं ॥ ४ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः