मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०२, ऋक् ६

संहिता

आ स॒वं स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिं हु॑वे ।
अ॒ग्निं स॑मु॒द्रवा॑ससम् ॥

पदपाठः

आ । स॒वम् । स॒वि॒तुः । य॒था॒ । भग॑स्यऽइव । भु॒जिम् । हु॒वे॒ ।
अ॒ग्निम् । स॒मु॒द्रऽवा॑ससम् ॥

सायणभाष्यम्

सत्रितुः प्रेरकस्य देवस्य सवं यथा प्रसवं इव भगस्येव भुजिं भगाख्यस्य देवस्य भोगमिव च समुद्रवाससमग्निं आहुवे आह्वयामि ॥ ६ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०