मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०३, ऋक् ८

संहिता

प्र मंहि॑ष्ठाय गायत ऋ॒ताव्ने॑ बृह॒ते शु॒क्रशो॑चिषे ।
उप॑स्तुतासो अ॒ग्नये॑ ॥

पदपाठः

प्र । मंहि॑ष्ठाय । गा॒य॒त॒ । ऋ॒तऽव्ने॑ । बृ॒ह॒ते । शु॒क्रऽशो॑चिषे ।
उप॑ऽस्तुतासः । अ॒ग्नये॑ ॥

सायणभाष्यम्

ये यूयं उपस्तुतासाः उपस्तोतारो मंहिष्ठाय दातृतमाय ऋतात्ने यज्ञवते सत्यवते वा बृहते महते शक्रशोचिषे दीप्ततेजसे अग्नये प्रगायत स्तोत्रं पठत ॥ ८ ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४