मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १०३, ऋक् १०

संहिता

प्रेष्ठ॑मु प्रि॒याणां॑ स्तु॒ह्या॑सा॒वाति॑थिम् ।
अ॒ग्निं रथा॑नां॒ यम॑म् ॥

पदपाठः

प्रेष्ठ॑म् । ऊं॒ इति॑ । प्रि॒याणा॑म् । स्तु॒हि । आ॒सा॒व॒ । अति॑थिम् ।
अ॒ग्निम् । रथा॑नाम् । यम॑म् ॥

सायणभाष्यम्

हे आसाव स्तोतः प्रियाणां प्रेष्ठं प्रियतमं अतिथिं अभ्यागतं स्थानां यमं यन्तारं अग्निमेव स्तुहि ॥ १० ॥

  • अनुवाकः  १०
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४