मण्डलवर्गीकरणम्

मण्डलम् ९, सूक्तम् ३, ऋक् ६

संहिता

ए॒ष विप्रै॑र॒भिष्टु॑तो॒ऽपो दे॒वो वि गा॑हते ।
दध॒द्रत्ना॑नि दा॒शुषे॑ ॥

पदपाठः

ए॒षः । विप्रैः॑ । अ॒भिऽस्तु॑तः । अ॒पः । दे॒वः । वि । गा॒ह॒ते॒ ।
दध॑त् । रत्ना॑नि । दा॒शुषे॑ ॥

सायणभाष्यम्

विप्रैर्मेधाविभिः स्तोतृभिः अभिष्टुतः परितः स्तुतः एषसोमोदेवो दाशुषे हविषां प्रदात्रे यजमानाय रत्नानि रमणीयानि धनानि दधत् धारयन् प्रयच्छन् अपोवसतीवरीर्विगाहते प्रविशति ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  २१